Kriyāsaṃgrahakārikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

क्रियासंग्रहकारिका

kriyāsaṃgrahakārikā



parīkṣā guruśiṣyāṇāṃ guroradhyeṣaṇā tataḥ|

mantrasevāṃ guruḥ kuryāt tato bhūmeḥ parīkṣaṇam||1||



devatāyogayuktaḥ san mahīpūjāṃ vidhāya ca|

devatotthāpanaṃ kṛtvā śodhayenmedinīṃ tataḥ||2||



yavānāṃ ropaṇaṃ kṛtvā jāṅgulī cāpi pūjayet|

sūtraṃ saṃpātya yatnena vāstunāgaṃ parīkṣayet||3||



iṣṭakālakṣaṇaṃ samyag jñātvādigrahaṇaṃ tataḥ|

samyagāyavyayau jñātvā prāsādasya ca lakṣaṇam||4||



devadikpālavasudhāḥ sampūjya ca yathāvidhi |

ītikāropaṇaṃ kṛtvā homaṃ kuryāt pramohanam||5||



vanayātrā tato dvāraṃ samyagutthāpayetsudhīḥ|

saṃsthāpya ca śirodāru juhuyādamṛtānalam||6||



vajrācāryapraveśo'smin samādhitrayabhāvanā|

parikramārthasūtrāṇāṃ pātanaṃ rajasāmapi||7||



agnikriyāvidhānaṃ ca piṇḍikāsthāpanaṃ tataḥ|

savyakṣaṇena niṣpādya pratimāṃ sthāpayettataḥ||8||



citrakarma valiḥ piṇḍī gaṇḍikālakṣaṇaṃ tataḥ|

eteṣāṃ ca pratiṣṭhānaṃ pravrajyāgrahaṇaṃ tathā||9||



lakṣaṇaṃ dharmadhātūnāṃ dhvajānāmavaropaṇam|

jīrṇoddhāropasaṃhārau pūjayed gaṇamaṇḍalam||10||



|kriyāsaṃgrahakārikā samāptā||



|kṛtiriyaṃ nāgārjunapādānām||